Original

ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् ।विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत् ॥ २१ ॥

Segmented

ततः शङ्खम् प्रदध्मौ स द्विषताम् लोम-हर्षणम् विस्फार्य च धनुः-श्रेष्ठम् ध्वजे भूतानि अचोदयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
प्रदध्मौ प्रधम् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s
विस्फार्य विस्फारय् pos=vi
pos=i
धनुः धनुस् pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
ध्वजे ध्वज pos=n,g=m,c=7,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan