Original

तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः ।शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा ॥ २० ॥

Segmented

तेषाम् नात्मनिनो न अपयाने अभवत् मतिः शीघ्र-त्वम् एव पार्थस्य पूजयन्ति स्म चेतसा

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
नात्मनिनो युद्ध pos=n,g=n,c=7,n=s
pos=i
अपयाने अपयान pos=n,g=n,c=7,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
मतिः मति pos=n,g=f,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
एव एव pos=i
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
चेतसा चेतस् pos=n,g=n,c=3,n=s