Original

ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् ।दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम् ॥ २ ॥

Segmented

ददृशुः ते ध्वज-अग्रम् वै शुश्रुवुः च रथ-स्वनम् दोधूयमानस्य भृशम् गाण्डीवस्य च निस्वनम्

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
ध्वज ध्वज pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
वै वै pos=i
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
pos=i
रथ रथ pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
दोधूयमानस्य दोधूय् pos=va,g=m,c=6,n=s,f=part
भृशम् भृशम् pos=i
गाण्डीवस्य गाण्डीव pos=n,g=m,c=6,n=s
pos=i
निस्वनम् निस्वन pos=n,g=m,c=2,n=s