Original

कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः ।नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः ॥ १९ ॥

Segmented

कीर्यमाणाः शर-ओघैः तु योधाः ते पार्थ-चोदितैः न अपश्यन् आवृताम् भूमिम् अन्तरिक्षम् च पत्रिभिः

Analysis

Word Lemma Parse
कीर्यमाणाः कृ pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
तु तु pos=i
योधाः योध pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
पार्थ पार्थ pos=n,comp=y
चोदितैः चोदय् pos=va,g=m,c=3,n=p,f=part
pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
pos=i
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p