Original

तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः ।शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत् ॥ १८ ॥

Segmented

तथा एव गत्वा बीभत्सुः नाम विश्राव्य च आत्मनः शलभैः इव ताम् सेनाम् शरैः शीघ्रम् अवाकिरत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
गत्वा गम् pos=vi
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
नाम नामन् pos=n,g=n,c=2,n=s
विश्राव्य विश्रावय् pos=vi
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शलभैः शलभ pos=n,g=m,c=3,n=p
इव इव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
शीघ्रम् शीघ्रम् pos=i
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan