Original

न ह्येनमभिसंक्रुद्धमेको युध्येत संयुगे ।अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात् ॥ १६ ॥

Segmented

न हि एनम् अभिसंक्रुद्धम् एको युध्येत संयुगे अन्यो देवात् सहस्राक्षात् कृष्णाद् वा देवकी-सुतात्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अभिसंक्रुद्धम् अभिसंक्रुध् pos=va,g=m,c=2,n=s,f=part
एको एक pos=n,g=m,c=1,n=s
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
संयुगे संयुग pos=n,g=n,c=7,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
देवात् देव pos=n,g=m,c=5,n=s
सहस्राक्षात् सहस्राक्ष pos=n,g=m,c=5,n=s
कृष्णाद् कृष्ण pos=n,g=m,c=5,n=s
वा वा pos=i
देवकी देवकी pos=n,comp=y
सुतात् सुत pos=n,g=m,c=5,n=s