Original

नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति ।तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः ॥ १५ ॥

Segmented

न एष ऽन्तरेण राजानम् बीभत्सुः स्थातुम् इच्छति तस्य पार्ष्णिम् ग्रहीष्यामो जवेन अभिप्रया

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
ऽन्तरेण अन्तरेण pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
बीभत्सुः बीभत्सु pos=n,g=m,c=1,n=s
स्थातुम् स्था pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
पार्ष्णिम् पार्ष्णि pos=n,g=m,c=2,n=s
ग्रहीष्यामो ग्रह् pos=v,p=1,n=p,l=lrt
जवेन जव pos=n,g=m,c=3,n=s
अभिप्रया अभिप्रया pos=va,g=m,c=6,n=s,f=part