Original

उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने ।अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत् ॥ १४ ॥

Segmented

उत्सृज्य रथ-वंशम् तु प्रयाते श्वेतवाहने अभिप्रायम् विदित्वा अस्य द्रोणो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
रथ रथ pos=n,comp=y
वंशम् वंश pos=n,g=m,c=2,n=s
तु तु pos=i
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
श्वेतवाहने श्वेतवाहन pos=n,g=m,c=7,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
अस्य इदम् pos=n,g=m,c=6,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan