Original

वैशंपायन उवाच ।एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः ।नियम्य च ततो रश्मीन्यत्र ते कुरुपुंगवाः ।अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः ॥ १३ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः स वैराटिः हयान् संयम्य यत्नतः नियम्य च ततो रश्मीन् यत्र ते कुरु-पुंगवाः अचोदयत् ततो वाहान् यतो दुर्योधनः ततस्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वैराटिः वैराटि pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
संयम्य संयम् pos=vi
यत्नतः यत्नतस् pos=i
नियम्य नियम् pos=vi
pos=i
ततो तन् pos=va,g=m,c=1,n=s,f=part
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
वाहान् वाह pos=n,g=m,c=2,n=p
यतो यतस् pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i