Original

उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः ।तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् ।तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः ॥ १२ ॥

Segmented

उत्सृज्य एतत् रथ-अनीकम् गच्छ यत्र सुयोधनः तत्र एव योत्स्ये वैराटे न अस्ति युद्धम् निरामिषम् तम् जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
वैराटे वैराटि pos=n,g=m,c=8,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
युद्धम् युद्ध pos=n,g=n,c=1,n=s
निरामिषम् निरामिष pos=a,g=n,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
विनिवर्तिष्ये विनिवृत् pos=v,p=1,n=s,l=lrt
गाः गो pos=n,g=,c=2,n=p
समादाय समादा pos=vi
वै वै pos=i
पुनः पुनर् pos=i