Original

राजानं नात्र पश्यामि गाः समादाय गच्छति ।दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः ॥ ११ ॥

Segmented

राजानम् न अत्र पश्यामि गाः समादाय गच्छति दक्षिणम् मार्गम् आस्थाय शङ्के जीव-परायणः

Analysis

Word Lemma Parse
राजानम् राजन् pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
गाः गो pos=n,g=,c=2,n=p
समादाय समादा pos=vi
गच्छति गम् pos=v,p=3,n=s,l=lat
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
शङ्के शङ्क् pos=v,p=1,n=s,l=lat
जीव जीव pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s