Original

एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् ।भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः ॥ १० ॥

Segmented

एष व्यवस्थितो द्रोणो द्रौणि च तद्-अनन्तरम् भीष्मः कृपः च कर्णः च महा-इष्वासाः व्यवस्थिताः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
व्यवस्थितो व्यवस्था pos=va,g=m,c=1,n=s,f=part
द्रोणो द्रोण pos=n,g=m,c=1,n=s
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i
भीष्मः भीष्म pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part