Original

अन्यत्र भारताचार्यात्सपुत्रादिति मे मतिः ।ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते ॥ ९ ॥

Segmented

अन्यत्र भारताचार्यात् स पुत्रात् इति मे मतिः ब्रह्मास्त्रम् च एव वेदाः च न एतत् अन्यत्र दृश्यते

Analysis

Word Lemma Parse
अन्यत्र अन्यत्र pos=i
भारताचार्यात् भारताचार्य pos=n,g=m,c=5,n=s
pos=i
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अन्यत्र अन्यत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat