Original

चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते ।नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुमः ॥ ८ ॥

Segmented

चत्वार एकतो वेदाः क्षात्रम् एकत्र दृश्यते न एतत् समस्तम् उभयम् कस्मिंश्चिद् अनुशुश्रुमः

Analysis

Word Lemma Parse
चत्वार चतुर् pos=n,g=m,c=1,n=p
एकतो एकतस् pos=i
वेदाः वेद pos=n,g=m,c=1,n=p
क्षात्रम् क्षात्र pos=n,g=n,c=1,n=s
एकत्र एकत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
समस्तम् समस्त pos=a,g=n,c=2,n=s
उभयम् उभय pos=a,g=n,c=2,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
अनुशुश्रुमः अनुश्रु pos=v,p=1,n=p,l=lit