Original

भवतां हि कृतास्त्रत्वं यथादित्ये प्रभा तथा ।यथा चन्द्रमसो लक्ष्म सर्वथा नापकृष्यते ।एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम् ॥ ७ ॥

Segmented

भवताम् हि कृतास्त्र-त्वम् यथा आदित्ये प्रभा तथा यथा चन्द्रमसो लक्ष्म सर्वथा न अपकृष्यते एवम् भवत्सु ब्राह्मण्यम् ब्रह्मास्त्रम् च प्रतिष्ठितम्

Analysis

Word Lemma Parse
भवताम् भवत् pos=a,g=m,c=6,n=p
हि हि pos=i
कृतास्त्र कृतास्त्र pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
यथा यथा pos=i
आदित्ये आदित्य pos=n,g=m,c=7,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
तथा तथा pos=i
यथा यथा pos=i
चन्द्रमसो चन्द्रमस् pos=n,g=m,c=6,n=s
लक्ष्म लक्ष्मन् pos=n,g=n,c=1,n=s
सर्वथा सर्वथा pos=i
pos=i
अपकृष्यते अपकृष् pos=v,p=3,n=s,l=lat
एवम् एवम् pos=i
भवत्सु भवत् pos=a,g=m,c=7,n=p
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=1,n=s
ब्रह्मास्त्रम् ब्रह्मास्त्र pos=n,g=n,c=1,n=s
pos=i
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part