Original

नायं कालो विरोधस्य कौन्तेये समुपस्थिते ।क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च ॥ ६ ॥

Segmented

न अयम् कालो विरोधस्य कौन्तेये समुपस्थिते क्षन्तव्यम् भवता सर्वम् आचार्येण कृपेण च

Analysis

Word Lemma Parse
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
विरोधस्य विरोध pos=n,g=m,c=6,n=s
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
समुपस्थिते समुपस्था pos=va,g=m,c=7,n=s,f=part
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
भवता भवत् pos=a,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आचार्येण आचार्य pos=n,g=m,c=3,n=s
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i