Original

कर्णो यदभ्यवोचन्नस्तेजःसंजननाय तत् ।आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम् ॥ ५ ॥

Segmented

कर्णो यद् अभ्यवोचत् नः तेजः-संजननाय तत् आचार्य-पुत्रः क्षमताम् महत् कार्यम् उपस्थितम्

Analysis

Word Lemma Parse
कर्णो कर्ण pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=2,n=s
अभ्यवोचत् अभिवच् pos=v,p=3,n=s,l=lun
नः मद् pos=n,g=,c=6,n=p
तेजः तेजस् pos=n,comp=y
संजननाय संजनन pos=n,g=n,c=4,n=s
तत् तद् pos=n,g=n,c=1,n=s
आचार्य आचार्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
क्षमताम् क्षम् pos=v,p=3,n=s,l=lot
महत् महत् pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
उपस्थितम् उपस्था pos=va,g=n,c=1,n=s,f=part