Original

स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः ।तस्माद्राजन्ब्रवीम्येष वाक्यं ते यदि रोचते ॥ ४ ॥

Segmented

स्व-अर्थे सर्वे विमुह्यन्ति ये ऽपि धर्म-विदः जनाः तस्माद् राजन् ब्रवीमि एष वाक्यम् ते यदि रोचते

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
विमुह्यन्ति विमुह् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
तस्माद् तस्मात् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
यदि यदि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat