Original

यस्य सूर्यसमाः पञ्च सपत्नाः स्युः प्रहारिणः ।कथमभ्युदये तेषां न प्रमुह्येत पण्डितः ॥ ३ ॥

Segmented

यस्य सूर्य-समाः पञ्च सपत्नाः स्युः प्रहारिणः कथम् अभ्युदये तेषाम् न प्रमुह्येत पण्डितः

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
सूर्य सूर्य pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सपत्नाः सपत्न pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
कथम् कथम् pos=i
अभ्युदये अभ्युदय pos=n,g=m,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
प्रमुह्येत प्रमुह् pos=v,p=3,n=s,l=vidhilin
पण्डितः पण्डित pos=a,g=m,c=1,n=s