Original

आचार्यो नाभिषक्तव्यः पुरुषेण विजानता ।देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः ॥ २ ॥

Segmented

आचार्यो न अभिषञ्ज् पुरुषेण विजानता देश-कालौ तु सम्प्रेक्ष्य योद्धव्यम् इति मे मतिः

Analysis

Word Lemma Parse
आचार्यो आचार्य pos=n,g=m,c=1,n=s
pos=i
अभिषञ्ज् अभिषञ्ज् pos=va,g=m,c=1,n=s,f=krtya
पुरुषेण पुरुष pos=n,g=m,c=3,n=s
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part
देश देश pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
योद्धव्यम् युध् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s