Original

यथा नायं समायुज्याद्धार्तराष्ट्रान्कथंचन ।यथा च न पराजय्यात्तथा नीतिर्विधीयताम् ॥ १७ ॥

Segmented

यथा न अयम् समायुज्याद् धार्तराष्ट्रान् कथंचन यथा च न पराजय्यात् तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
समायुज्याद् समायुज् pos=v,p=3,n=s,l=vidhilin
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
कथंचन कथंचन pos=i
यथा यथा pos=i
pos=i
pos=i
पराजय्यात् पराजि pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot