Original

वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनंजयः ।धनं वालभमानोऽत्र नाद्य नः क्षन्तुमर्हति ॥ १६ ॥

Segmented

वन-वासे हि अनिर्वृत्ते दर्शयेत् न धनंजयः धनम् वा आलभमानः ऽत्र न अद्य नः क्षन्तुम् अर्हति

Analysis

Word Lemma Parse
वन वन pos=n,comp=y
वासे वास pos=n,g=m,c=7,n=s
हि हि pos=i
अनिर्वृत्ते अनिर्वृत्त pos=a,g=m,c=7,n=s
दर्शयेत् दर्शय् pos=v,p=3,n=s,l=vidhilin
pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s
धनम् धन pos=n,g=n,c=2,n=s
वा वा pos=i
आलभमानः आलभ् pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
pos=i
अद्य अद्य pos=i
नः मद् pos=n,g=,c=2,n=p
क्षन्तुम् क्षम् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat