Original

यथा दुर्योधनेऽयत्ते नागः स्पृशति सैनिकान् ।साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम् ॥ १५ ॥

Segmented

यथा दुर्योधने ऽयत्ते नागः स्पृशति सैनिकान् साहसाद् यदि वा मोहात् तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
दुर्योधने दुर्योधन pos=n,g=m,c=7,n=s
ऽयत्ते अयत्त pos=a,g=m,c=7,n=s
नागः नाग pos=n,g=m,c=1,n=s
स्पृशति स्पृश् pos=v,p=3,n=s,l=lat
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
साहसाद् साहस pos=n,g=n,c=5,n=s
यदि यदि pos=i
वा वा pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot