Original

द्रोण उवाच ।यदेव प्रथमं वाक्यं भीष्मः शांतनवोऽब्रवीत् ।तेनैवाहं प्रसन्नो वै परमत्र विधीयताम् ॥ १४ ॥

Segmented

द्रोण उवाच यद् एव प्रथमम् वाक्यम् भीष्मः शांतनवो ऽब्रवीत् तेन एव अहम् प्रसन्नो वै परम् अत्र विधीयताम्

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यद् यद् pos=n,g=n,c=1,n=s
एव एव pos=i
प्रथमम् प्रथम pos=a,g=n,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तेन तेन pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रसन्नो प्रसद् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
परम् परम् pos=i
अत्र अत्र pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot