Original

वैशंपायन उवाच ।ततो दुर्योधनो द्रोणं क्षमयामास भारत ।सह कर्णेन भीष्मेण कृपेण च महात्मना ॥ १३ ॥

Segmented

वैशंपायन उवाच ततो दुर्योधनो द्रोणम् क्षमयामास भारत सह कर्णेन भीष्मेण कृपेण च महात्मना

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
क्षमयामास क्षमय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
सह सह pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s