Original

आचार्यपुत्रः क्षमतां नायं कालः स्वभेदने ।सर्वे संहत्य युध्यामः पाकशासनिमागतम् ॥ १० ॥

Segmented

आचार्य-पुत्रः क्षमताम् न अयम् कालः स्व-भेदने सर्वे संहत्य युध्यामः पाकशासनिम् आगतम्

Analysis

Word Lemma Parse
आचार्य आचार्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
क्षमताम् क्षम् pos=v,p=3,n=s,l=lot
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
भेदने भेदन pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
संहत्य संहन् pos=vi
युध्यामः युध् pos=v,p=1,n=p,l=lat
पाकशासनिम् पाकशासन pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part