Original

भीष्म उवाच ।साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति ।कर्णस्तु क्षत्रधर्मेण यथावद्योद्धुमिच्छति ॥ १ ॥

Segmented

भीष्म उवाच साधु पश्यति वै द्रोणः कृपः साधु अनुपश्यति कर्णः तु क्षत्र-धर्मेण यथावद् योद्धुम् इच्छति

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
साधु साधु pos=a,g=n,c=2,n=s
पश्यति दृश् pos=v,p=3,n=s,l=lat
वै वै pos=i
द्रोणः द्रोण pos=n,g=m,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
अनुपश्यति अनुपश् pos=v,p=3,n=s,l=lat
कर्णः कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मेण धर्म pos=n,g=m,c=3,n=s
यथावद् यथावत् pos=i
योद्धुम् युध् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat