Original

कतमद्द्वैरथं युद्धं यत्राजैषीर्धनंजयम् ।नकुलं सहदेवं च धनं येषां त्वया हृतम् ॥ ९ ॥

Segmented

कतमद् द्वैरथम् युद्धम् यत्र अजैषीः धनंजयम् नकुलम् सहदेवम् च धनम् येषाम् त्वया हृतम्

Analysis

Word Lemma Parse
कतमद् कतम pos=n,g=n,c=1,n=s
द्वैरथम् द्वैरथ pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
अजैषीः जि pos=v,p=2,n=s,l=lun
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
सहदेवम् सहदेव pos=n,g=m,c=2,n=s
pos=i
धनम् धन pos=n,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
हृतम् हृ pos=va,g=n,c=1,n=s,f=part