Original

तथावाप्तेषु वित्तेषु को विकत्थेद्विचक्षणः ।निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा ॥ ८ ॥

Segmented

तथा अवाप्तेषु वित्तेषु को विकत्थेद् विचक्षणः निकृत्या वञ्चन-योगैः चरन् वैतंसिको यथा

Analysis

Word Lemma Parse
तथा तथा pos=i
अवाप्तेषु अवाप् pos=va,g=n,c=7,n=p,f=part
वित्तेषु वित्त pos=n,g=n,c=7,n=p
को pos=n,g=m,c=1,n=s
विकत्थेद् विकत्थ् pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
निकृत्या निकृति pos=n,g=f,c=3,n=s
वञ्चन वञ्चन pos=n,comp=y
योगैः योग pos=n,g=m,c=3,n=p
चरन् चर् pos=va,g=m,c=1,n=s,f=part
वैतंसिको वैतंसिक pos=n,g=m,c=1,n=s
यथा यथा pos=i