Original

प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति ।तथा नृशंसरूपेण यथान्यः प्राकृतो जनः ॥ ७ ॥

Segmented

प्राप्य द्यूतेन को राज्यम् क्षत्रियः तुः अर्हति तथा नृशंस-रूपेण यथा अन्यः प्राकृतो जनः

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
द्यूतेन द्यूत pos=n,g=n,c=3,n=s
को pos=n,g=m,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
तुः तुष् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
नृशंस नृशंस pos=a,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
यथा यथा pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s