Original

वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् ।सत्कुर्वन्ति महाभागा गुरून्सुविगुणानपि ॥ ६ ॥

Segmented

वर्तमाना यथाशास्त्रम् प्राप्य च अपि महीम् इमाम् सत् कुर्वन्ति महाभागा गुरून् सु विगुणान् अपि

Analysis

Word Lemma Parse
वर्तमाना वृत् pos=va,g=m,c=1,n=p,f=part
यथाशास्त्रम् यथाशास्त्रम् pos=i
प्राप्य प्राप् pos=vi
pos=i
अपि अपि pos=i
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
सत् सत् pos=a,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
महाभागा महाभाग pos=a,g=m,c=1,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
सु सु pos=i
विगुणान् विगुण pos=a,g=m,c=2,n=p
अपि अपि pos=i