Original

अधीत्य ब्राह्मणो वेदान्याजयेत यजेत च ।क्षत्रियो धनुराश्रित्य यजेतैव न याजयेत् ।वैश्योऽधिगम्य द्रव्याणि ब्रह्मकर्माणि कारयेत् ॥ ५ ॥

Segmented

अधीत्य ब्राह्मणो वेदान् याजयेत यजेत च क्षत्रियो धनुः आश्रित्य यजेत एव न याजयेत् वैश्यो ऽधिगम्य द्रव्याणि ब्रह्म-कर्माणि कारयेत्

Analysis

Word Lemma Parse
अधीत्य अधी pos=vi
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
याजयेत याजय् pos=v,p=3,n=s,l=vidhilin
यजेत यज् pos=v,p=3,n=s,l=vidhilin
pos=i
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
यजेत यज् pos=v,p=3,n=s,l=vidhilin
एव एव pos=i
pos=i
याजयेत् याजय् pos=v,p=3,n=s,l=vidhilin
वैश्यो वैश्य pos=n,g=m,c=1,n=s
ऽधिगम्य अधिगम् pos=vi
द्रव्याणि द्रव्य pos=n,g=n,c=2,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin