Original

चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः ।धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति ॥ ४ ॥

Segmented

चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः धनम् यैः अधिगन्तव्यम् यत् च कृ-न दुष्यति

Analysis

Word Lemma Parse
चातुर्वर्ण्यस्य चातुर्वर्ण्य pos=n,g=n,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
विहितानि विधा pos=va,g=n,c=1,n=p,f=part
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p
धनम् धन pos=n,g=n,c=1,n=s
यैः यद् pos=n,g=m,c=3,n=p
अधिगन्तव्यम् अधिगम् pos=va,g=n,c=1,n=s,f=krtya
यत् यद् pos=n,g=n,c=2,n=s
pos=i
कृ कृ pos=va,comp=y,f=part
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat