Original

पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः ।तूष्णीं धारयते लोकान्वसुधा सचराचरान् ॥ ३ ॥

Segmented

पचति अग्निः अवाक्यः तु तूष्णीम् भाति दिवाकरः तूष्णीम् धारयते लोकान् वसुधा स चराचरान्

Analysis

Word Lemma Parse
पचति पच् pos=v,p=3,n=s,l=lat
अग्निः अग्नि pos=n,g=m,c=1,n=s
अवाक्यः अवाक्य pos=a,g=m,c=1,n=s
तु तु pos=i
तूष्णीम् तूष्णीम् pos=i
भाति भा pos=v,p=3,n=s,l=lat
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
धारयते धारय् pos=v,p=3,n=s,l=lat
लोकान् लोक pos=n,g=m,c=2,n=p
वसुधा वसुधा pos=n,g=f,c=1,n=s
pos=i
चराचरान् चराचर pos=n,g=m,c=2,n=p