Original

युध्यतां काममाचार्यो नाहं योत्स्ये धनंजयम् ।मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवां पदम् ॥ २६ ॥

Segmented

युध्यताम् कामम् आचार्यो न अहम् योत्स्ये धनंजयम् मत्स्यो हि अस्माभिः आयोध्यो यदि आगच्छेत् गवाम् पदम्

Analysis

Word Lemma Parse
युध्यताम् युध् pos=v,p=3,n=s,l=lot
कामम् कामम् pos=i
आचार्यो आचार्य pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
योत्स्ये युध् pos=v,p=1,n=s,l=lrt
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
हि हि pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
आयोध्यो आयुध् pos=va,g=m,c=1,n=s,f=krtya
यदि यदि pos=i
आगच्छेत् आगम् pos=v,p=3,n=s,l=vidhilin
गवाम् गो pos=n,g=,c=6,n=p
पदम् पद pos=n,g=n,c=2,n=s