Original

अन्तकः शमनो मृत्युस्तथाग्निर्वडवामुखः ।कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनंजयः ॥ २५ ॥

Segmented

अन्तकः शमनो मृत्युः तथा अग्निः वडवामुखः कुर्युः एते क्वचिद् शेषम् न तु क्रुद्धो धनंजयः

Analysis

Word Lemma Parse
अन्तकः अन्तक pos=a,g=m,c=1,n=s
शमनो शमन pos=a,g=m,c=1,n=s
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
तथा तथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
वडवामुखः वडवामुख pos=n,g=m,c=1,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
एते एतद् pos=n,g=m,c=1,n=p
क्वचिद् क्वचिद् pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
pos=i
तु तु pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s