Original

न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः ।अन्तरेष्ववतिष्ठन्ति गिरीणामपि दारणाः ॥ २४ ॥

Segmented

न हि गाण्डीव-निर्मुक्ताः गार्ध्र-पत्राः सु तेजनाः अन्तरेषु अवतिष्ठन्ति गिरीणाम् अपि दारणाः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्मुक्ताः निर्मुच् pos=va,g=m,c=1,n=p,f=part
गार्ध्र गार्ध्र pos=a,comp=y
पत्राः पत्त्र pos=n,g=m,c=1,n=p
सु सु pos=i
तेजनाः तेजन pos=n,g=m,c=1,n=p
अन्तरेषु अन्तर pos=n,g=n,c=7,n=p
अवतिष्ठन्ति अवस्था pos=v,p=3,n=p,l=lat
गिरीणाम् गिरि pos=n,g=m,c=6,n=p
अपि अपि pos=i
दारणाः दारण pos=a,g=m,c=1,n=p