Original

नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च ।ज्वलतो निशितान्बाणांस्तीक्ष्णान्क्षिपति गाण्डिवम् ॥ २३ ॥

Segmented

न अक्षान् क्षिपति गाण्डीवम् न कृतम् द्वापरम् न च ज्वलतो निशितान् बाणान् तीक्ष्णान् क्षिपति गाण्डिवम्

Analysis

Word Lemma Parse
pos=i
अक्षान् अक्ष pos=n,g=m,c=2,n=p
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
pos=i
कृतम् कृत pos=n,g=n,c=2,n=s
द्वापरम् द्वापर pos=n,g=n,c=2,n=s
pos=i
pos=i
ज्वलतो ज्वल् pos=va,g=m,c=2,n=p,f=part
निशितान् निशा pos=va,g=m,c=2,n=p,f=part
बाणान् बाण pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
क्षिपति क्षिप् pos=v,p=3,n=s,l=lat
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s