Original

अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः ।दुर्द्यूतदेवी गान्धारः शकुनिर्युध्यतामिह ॥ २२ ॥

Segmented

अयम् ते मातुलः प्राज्ञः क्षत्र-धर्मस्य कोविदः दुर्द्यूत-देवी गान्धारः शकुनिः युध्यताम् इह

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मातुलः मातुल pos=n,g=m,c=1,n=s
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मस्य धर्म pos=n,g=m,c=6,n=s
कोविदः कोविद pos=a,g=m,c=1,n=s
दुर्द्यूत दुर्द्यूत pos=n,comp=y
देवी देविन् pos=a,g=m,c=1,n=s
गान्धारः गान्धार pos=n,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
युध्यताम् युध् pos=v,p=3,n=s,l=lot
इह इह pos=i