Original

यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाहरः ।यथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम् ॥ २१ ॥

Segmented

यथा त्वम् अकरोः द्यूतम् इन्द्रप्रस्थम् यथा अहरः यथा आनैषीः सभाम् कृष्णाम् तथा युध्यस्व पाण्डवम्

Analysis

Word Lemma Parse
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अकरोः कृ pos=v,p=2,n=s,l=lan
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
इन्द्रप्रस्थम् इन्द्रप्रस्थ pos=n,g=n,c=2,n=s
यथा यथा pos=i
अहरः हृ pos=v,p=2,n=s,l=lan
यथा यथा pos=i
आनैषीः आनी pos=v,p=2,n=s,l=lun
सभाम् सभा pos=n,g=f,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
तथा तथा pos=i
युध्यस्व युध् pos=v,p=2,n=s,l=lot
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s