Original

पुत्रादनन्तरः शिष्य इति धर्मविदो विदुः ।एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः ॥ २० ॥

Segmented

पुत्राद् अनन्तरः शिष्य इति धर्म-विदः विदुः एतेन अपि निमित्तेन प्रियो द्रोणस्य पाण्डवः

Analysis

Word Lemma Parse
पुत्राद् पुत्र pos=n,g=m,c=5,n=s
अनन्तरः अनन्तर pos=a,g=m,c=1,n=s
शिष्य शिष्य pos=n,g=m,c=1,n=s
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
एतेन एतद् pos=n,g=n,c=3,n=s
अपि अपि pos=i
निमित्तेन निमित्त pos=n,g=n,c=3,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s