Original

संग्रामान्सुबहूञ्जित्वा लब्ध्वा च विपुलं धनम् ।विजित्य च परां भूमिं नाहुः किंचन पौरुषम् ॥ २ ॥

Segmented

संग्रामान् सु बहून् जित्वा लब्ध्वा च विपुलम् धनम् विजित्य च पराम् भूमिम् न आहुः किंचन पौरुषम्

Analysis

Word Lemma Parse
संग्रामान् संग्राम pos=n,g=m,c=2,n=p
सु सु pos=i
बहून् बहु pos=a,g=m,c=2,n=p
जित्वा जि pos=vi
लब्ध्वा लभ् pos=vi
pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
धनम् धन pos=n,g=n,c=2,n=s
विजित्य विजि pos=vi
pos=i
पराम् पर pos=n,g=f,c=2,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
किंचन कश्चन pos=n,g=n,c=2,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s