Original

दैवं दैवेन युध्येत मानुषेण च मानुषम् ।अस्त्रेणास्त्रं समाहन्यात्कोऽर्जुनेन समः पुमान् ॥ १९ ॥

Segmented

दैवम् दैवेन युध्येत मानुषेण च मानुषम् अस्त्रेण अस्त्रम् समाहन्यात् को ऽर्जुनेन समः पुमान्

Analysis

Word Lemma Parse
दैवम् दैव pos=a,g=n,c=2,n=s
दैवेन दैव pos=a,g=n,c=3,n=s
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
मानुषेण मानुष pos=a,g=n,c=3,n=s
pos=i
मानुषम् मानुष pos=a,g=n,c=2,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
समाहन्यात् समाहन् pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
समः सम pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s