Original

त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् ।वासुदेवसमं युद्धे तं पार्थं को न पूजयेत् ॥ १८ ॥

Segmented

त्वत्तो विशिष्टम् वीर्येण धनुषि अमरराज्-समम् वासुदेव-समम् युद्धे तम् पार्थम् को न पूजयेत्

Analysis

Word Lemma Parse
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
वीर्येण वीर्य pos=n,g=n,c=3,n=s
धनुषि धनुस् pos=n,g=n,c=7,n=s
अमरराज् अमरराज् pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
वासुदेव वासुदेव pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
pos=i
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin