Original

यं यमेषोऽभिसंक्रुद्धः संग्रामेऽभिपतिष्यति ।वृक्षं गरुडवेगेन विनिहत्य तमेष्यति ॥ १७ ॥

Segmented

यम् यम् एषो ऽभिसंक्रुद्धः संग्रामे ऽभिपतिष्यति वृक्षम् गरुड-वेगेन विनिहत्य तम् एष्यति

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
एषो एतद् pos=n,g=m,c=1,n=s
ऽभिसंक्रुद्धः अभिसंक्रुध् pos=va,g=m,c=1,n=s,f=part
संग्रामे संग्राम pos=n,g=m,c=7,n=s
ऽभिपतिष्यति अभिपत् pos=v,p=3,n=s,l=lrt
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
गरुड गरुड pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
विनिहत्य विनिहन् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt