Original

नैष देवान्न गन्धर्वान्नासुरान्न च राक्षसान् ।भयादिह न युध्येत कुन्तीपुत्रो धनंजयः ॥ १६ ॥

Segmented

न एष देवान् न गन्धर्वान् न असुरान् न च राक्षसान् भयाद् इह न युध्येत कुन्ती-पुत्रः धनंजयः

Analysis

Word Lemma Parse
pos=i
एष एतद् pos=n,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
pos=i
गन्धर्वान् गन्धर्व pos=n,g=m,c=2,n=p
pos=i
असुरान् असुर pos=n,g=m,c=2,n=p
pos=i
pos=i
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
भयाद् भय pos=n,g=n,c=5,n=s
इह इह pos=i
pos=i
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s