Original

त्वं पुनः पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि ।वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति ॥ १५ ॥

Segmented

त्वम् पुनः पण्डितो भूत्वा वाचम् वक्तुम् इह इच्छसि वैर-अन्त-करणः जिष्णुः न नः शेषम् करिष्यति

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
पुनः पुनर् pos=i
पण्डितो पण्डित pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वाचम् वाच् pos=n,g=f,c=2,n=s
वक्तुम् वच् pos=vi
इह इह pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
वैर वैर pos=n,comp=y
अन्त अन्त pos=n,comp=y
करणः करण pos=a,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
pos=i
नः मद् pos=n,g=,c=6,n=p
शेषम् शेष pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt