Original

मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा ।कर्म कारयिथाः शूर तत्र किं विदुरोऽब्रवीत् ॥ १२ ॥

Segmented

मूलम् एषाम् महत् कृत्तम् सार-अर्थी चन्दनम् यथा कर्म कारयिथाः शूर तत्र किम् विदुरो

Analysis

Word Lemma Parse
मूलम् मूल pos=n,g=n,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
महत् महत् pos=a,g=n,c=1,n=s
कृत्तम् कृत् pos=va,g=n,c=1,n=s,f=part
सार सार pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
चन्दनम् चन्दन pos=n,g=n,c=2,n=s
यथा यथा pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
कारयिथाः शूर pos=n,g=m,c=8,n=s
शूर तत्र pos=i
तत्र pos=n,g=n,c=2,n=s
किम् विदुर pos=n,g=m,c=1,n=s
विदुरो ब्रू pos=v,p=3,n=s,l=lan