Original

युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनां वरः ।इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा ॥ १० ॥

Segmented

युधिष्ठिरो जितः कस्मिन् भीमः च बलिनाम् वरः इन्द्रप्रस्थम् त्वया कस्मिन् संग्रामे निर्जितम् पुरा

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
कस्मिन् pos=n,g=n,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
इन्द्रप्रस्थम् इन्द्रप्रस्थ pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कस्मिन् pos=n,g=m,c=7,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निर्जितम् निर्जि pos=va,g=n,c=1,n=s,f=part
पुरा पुरा pos=i