Original

अश्वत्थामोवाच ।न च तावज्जिता गावो न च सीमान्तरं गताः ।न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे ॥ १ ॥

Segmented

अश्वत्थामा उवाच न च तावत् जिताः गावो न च सीमा-अन्तरम् गताः न हास्तिनपुरम् प्राप्ताः त्वम् च कर्ण विकत्थसे

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
pos=i
तावत् तावत् pos=i
जिताः जि pos=va,g=m,c=1,n=p,f=part
गावो गो pos=n,g=,c=1,n=p
pos=i
pos=i
सीमा सीमा pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
pos=i
हास्तिनपुरम् हास्तिनपुर pos=n,g=n,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat